Declension table of ?ūrdhvapādā

Deva

FeminineSingularDualPlural
Nominativeūrdhvapādā ūrdhvapāde ūrdhvapādāḥ
Vocativeūrdhvapāde ūrdhvapāde ūrdhvapādāḥ
Accusativeūrdhvapādām ūrdhvapāde ūrdhvapādāḥ
Instrumentalūrdhvapādayā ūrdhvapādābhyām ūrdhvapādābhiḥ
Dativeūrdhvapādāyai ūrdhvapādābhyām ūrdhvapādābhyaḥ
Ablativeūrdhvapādāyāḥ ūrdhvapādābhyām ūrdhvapādābhyaḥ
Genitiveūrdhvapādāyāḥ ūrdhvapādayoḥ ūrdhvapādānām
Locativeūrdhvapādāyām ūrdhvapādayoḥ ūrdhvapādāsu

Adverb -ūrdhvapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria