Declension table of ?ūrdhvapāda

Deva

NeuterSingularDualPlural
Nominativeūrdhvapādam ūrdhvapāde ūrdhvapādāni
Vocativeūrdhvapāda ūrdhvapāde ūrdhvapādāni
Accusativeūrdhvapādam ūrdhvapāde ūrdhvapādāni
Instrumentalūrdhvapādena ūrdhvapādābhyām ūrdhvapādaiḥ
Dativeūrdhvapādāya ūrdhvapādābhyām ūrdhvapādebhyaḥ
Ablativeūrdhvapādāt ūrdhvapādābhyām ūrdhvapādebhyaḥ
Genitiveūrdhvapādasya ūrdhvapādayoḥ ūrdhvapādānām
Locativeūrdhvapāde ūrdhvapādayoḥ ūrdhvapādeṣu

Compound ūrdhvapāda -

Adverb -ūrdhvapādam -ūrdhvapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria