Declension table of ?ūrdhvapāda

Deva

MasculineSingularDualPlural
Nominativeūrdhvapādaḥ ūrdhvapādau ūrdhvapādāḥ
Vocativeūrdhvapāda ūrdhvapādau ūrdhvapādāḥ
Accusativeūrdhvapādam ūrdhvapādau ūrdhvapādān
Instrumentalūrdhvapādena ūrdhvapādābhyām ūrdhvapādaiḥ ūrdhvapādebhiḥ
Dativeūrdhvapādāya ūrdhvapādābhyām ūrdhvapādebhyaḥ
Ablativeūrdhvapādāt ūrdhvapādābhyām ūrdhvapādebhyaḥ
Genitiveūrdhvapādasya ūrdhvapādayoḥ ūrdhvapādānām
Locativeūrdhvapāde ūrdhvapādayoḥ ūrdhvapādeṣu

Compound ūrdhvapāda -

Adverb -ūrdhvapādam -ūrdhvapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria