Declension table of ?ūrdhvapāṭha

Deva

MasculineSingularDualPlural
Nominativeūrdhvapāṭhaḥ ūrdhvapāṭhau ūrdhvapāṭhāḥ
Vocativeūrdhvapāṭha ūrdhvapāṭhau ūrdhvapāṭhāḥ
Accusativeūrdhvapāṭham ūrdhvapāṭhau ūrdhvapāṭhān
Instrumentalūrdhvapāṭhena ūrdhvapāṭhābhyām ūrdhvapāṭhaiḥ ūrdhvapāṭhebhiḥ
Dativeūrdhvapāṭhāya ūrdhvapāṭhābhyām ūrdhvapāṭhebhyaḥ
Ablativeūrdhvapāṭhāt ūrdhvapāṭhābhyām ūrdhvapāṭhebhyaḥ
Genitiveūrdhvapāṭhasya ūrdhvapāṭhayoḥ ūrdhvapāṭhānām
Locativeūrdhvapāṭhe ūrdhvapāṭhayoḥ ūrdhvapāṭheṣu

Compound ūrdhvapāṭha -

Adverb -ūrdhvapāṭham -ūrdhvapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria