Declension table of ?ūrdhvanālā

Deva

FeminineSingularDualPlural
Nominativeūrdhvanālā ūrdhvanāle ūrdhvanālāḥ
Vocativeūrdhvanāle ūrdhvanāle ūrdhvanālāḥ
Accusativeūrdhvanālām ūrdhvanāle ūrdhvanālāḥ
Instrumentalūrdhvanālayā ūrdhvanālābhyām ūrdhvanālābhiḥ
Dativeūrdhvanālāyai ūrdhvanālābhyām ūrdhvanālābhyaḥ
Ablativeūrdhvanālāyāḥ ūrdhvanālābhyām ūrdhvanālābhyaḥ
Genitiveūrdhvanālāyāḥ ūrdhvanālayoḥ ūrdhvanālānām
Locativeūrdhvanālāyām ūrdhvanālayoḥ ūrdhvanālāsu

Adverb -ūrdhvanālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria