Declension table of ?ūrdhvanāla

Deva

NeuterSingularDualPlural
Nominativeūrdhvanālam ūrdhvanāle ūrdhvanālāni
Vocativeūrdhvanāla ūrdhvanāle ūrdhvanālāni
Accusativeūrdhvanālam ūrdhvanāle ūrdhvanālāni
Instrumentalūrdhvanālena ūrdhvanālābhyām ūrdhvanālaiḥ
Dativeūrdhvanālāya ūrdhvanālābhyām ūrdhvanālebhyaḥ
Ablativeūrdhvanālāt ūrdhvanālābhyām ūrdhvanālebhyaḥ
Genitiveūrdhvanālasya ūrdhvanālayoḥ ūrdhvanālānām
Locativeūrdhvanāle ūrdhvanālayoḥ ūrdhvanāleṣu

Compound ūrdhvanāla -

Adverb -ūrdhvanālam -ūrdhvanālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria