Declension table of ?ūrdhvanāla

Deva

MasculineSingularDualPlural
Nominativeūrdhvanālaḥ ūrdhvanālau ūrdhvanālāḥ
Vocativeūrdhvanāla ūrdhvanālau ūrdhvanālāḥ
Accusativeūrdhvanālam ūrdhvanālau ūrdhvanālān
Instrumentalūrdhvanālena ūrdhvanālābhyām ūrdhvanālaiḥ ūrdhvanālebhiḥ
Dativeūrdhvanālāya ūrdhvanālābhyām ūrdhvanālebhyaḥ
Ablativeūrdhvanālāt ūrdhvanālābhyām ūrdhvanālebhyaḥ
Genitiveūrdhvanālasya ūrdhvanālayoḥ ūrdhvanālānām
Locativeūrdhvanāle ūrdhvanālayoḥ ūrdhvanāleṣu

Compound ūrdhvanāla -

Adverb -ūrdhvanālam -ūrdhvanālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria