Declension table of ?ūrdhvamukhā

Deva

FeminineSingularDualPlural
Nominativeūrdhvamukhā ūrdhvamukhe ūrdhvamukhāḥ
Vocativeūrdhvamukhe ūrdhvamukhe ūrdhvamukhāḥ
Accusativeūrdhvamukhām ūrdhvamukhe ūrdhvamukhāḥ
Instrumentalūrdhvamukhayā ūrdhvamukhābhyām ūrdhvamukhābhiḥ
Dativeūrdhvamukhāyai ūrdhvamukhābhyām ūrdhvamukhābhyaḥ
Ablativeūrdhvamukhāyāḥ ūrdhvamukhābhyām ūrdhvamukhābhyaḥ
Genitiveūrdhvamukhāyāḥ ūrdhvamukhayoḥ ūrdhvamukhānām
Locativeūrdhvamukhāyām ūrdhvamukhayoḥ ūrdhvamukhāsu

Adverb -ūrdhvamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria