Declension table of ?ūrdhvamuṇḍā

Deva

FeminineSingularDualPlural
Nominativeūrdhvamuṇḍā ūrdhvamuṇḍe ūrdhvamuṇḍāḥ
Vocativeūrdhvamuṇḍe ūrdhvamuṇḍe ūrdhvamuṇḍāḥ
Accusativeūrdhvamuṇḍām ūrdhvamuṇḍe ūrdhvamuṇḍāḥ
Instrumentalūrdhvamuṇḍayā ūrdhvamuṇḍābhyām ūrdhvamuṇḍābhiḥ
Dativeūrdhvamuṇḍāyai ūrdhvamuṇḍābhyām ūrdhvamuṇḍābhyaḥ
Ablativeūrdhvamuṇḍāyāḥ ūrdhvamuṇḍābhyām ūrdhvamuṇḍābhyaḥ
Genitiveūrdhvamuṇḍāyāḥ ūrdhvamuṇḍayoḥ ūrdhvamuṇḍānām
Locativeūrdhvamuṇḍāyām ūrdhvamuṇḍayoḥ ūrdhvamuṇḍāsu

Adverb -ūrdhvamuṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria