Declension table of ?ūrdhvamauhūrtika

Deva

NeuterSingularDualPlural
Nominativeūrdhvamauhūrtikam ūrdhvamauhūrtike ūrdhvamauhūrtikāni
Vocativeūrdhvamauhūrtika ūrdhvamauhūrtike ūrdhvamauhūrtikāni
Accusativeūrdhvamauhūrtikam ūrdhvamauhūrtike ūrdhvamauhūrtikāni
Instrumentalūrdhvamauhūrtikena ūrdhvamauhūrtikābhyām ūrdhvamauhūrtikaiḥ
Dativeūrdhvamauhūrtikāya ūrdhvamauhūrtikābhyām ūrdhvamauhūrtikebhyaḥ
Ablativeūrdhvamauhūrtikāt ūrdhvamauhūrtikābhyām ūrdhvamauhūrtikebhyaḥ
Genitiveūrdhvamauhūrtikasya ūrdhvamauhūrtikayoḥ ūrdhvamauhūrtikānām
Locativeūrdhvamauhūrtike ūrdhvamauhūrtikayoḥ ūrdhvamauhūrtikeṣu

Compound ūrdhvamauhūrtika -

Adverb -ūrdhvamauhūrtikam -ūrdhvamauhūrtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria