Declension table of ?ūrdhvamāyu

Deva

NeuterSingularDualPlural
Nominativeūrdhvamāyu ūrdhvamāyunī ūrdhvamāyūni
Vocativeūrdhvamāyu ūrdhvamāyunī ūrdhvamāyūni
Accusativeūrdhvamāyu ūrdhvamāyunī ūrdhvamāyūni
Instrumentalūrdhvamāyunā ūrdhvamāyubhyām ūrdhvamāyubhiḥ
Dativeūrdhvamāyune ūrdhvamāyubhyām ūrdhvamāyubhyaḥ
Ablativeūrdhvamāyunaḥ ūrdhvamāyubhyām ūrdhvamāyubhyaḥ
Genitiveūrdhvamāyunaḥ ūrdhvamāyunoḥ ūrdhvamāyūnām
Locativeūrdhvamāyuni ūrdhvamāyunoḥ ūrdhvamāyuṣu

Compound ūrdhvamāyu -

Adverb -ūrdhvamāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria