Declension table of ?ūrdhvamāyu

Deva

MasculineSingularDualPlural
Nominativeūrdhvamāyuḥ ūrdhvamāyū ūrdhvamāyavaḥ
Vocativeūrdhvamāyo ūrdhvamāyū ūrdhvamāyavaḥ
Accusativeūrdhvamāyum ūrdhvamāyū ūrdhvamāyūn
Instrumentalūrdhvamāyunā ūrdhvamāyubhyām ūrdhvamāyubhiḥ
Dativeūrdhvamāyave ūrdhvamāyubhyām ūrdhvamāyubhyaḥ
Ablativeūrdhvamāyoḥ ūrdhvamāyubhyām ūrdhvamāyubhyaḥ
Genitiveūrdhvamāyoḥ ūrdhvamāyvoḥ ūrdhvamāyūnām
Locativeūrdhvamāyau ūrdhvamāyvoḥ ūrdhvamāyuṣu

Compound ūrdhvamāyu -

Adverb -ūrdhvamāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria