Declension table of ?ūrdhvamāruta

Deva

NeuterSingularDualPlural
Nominativeūrdhvamārutam ūrdhvamārute ūrdhvamārutāni
Vocativeūrdhvamāruta ūrdhvamārute ūrdhvamārutāni
Accusativeūrdhvamārutam ūrdhvamārute ūrdhvamārutāni
Instrumentalūrdhvamārutena ūrdhvamārutābhyām ūrdhvamārutaiḥ
Dativeūrdhvamārutāya ūrdhvamārutābhyām ūrdhvamārutebhyaḥ
Ablativeūrdhvamārutāt ūrdhvamārutābhyām ūrdhvamārutebhyaḥ
Genitiveūrdhvamārutasya ūrdhvamārutayoḥ ūrdhvamārutānām
Locativeūrdhvamārute ūrdhvamārutayoḥ ūrdhvamāruteṣu

Compound ūrdhvamāruta -

Adverb -ūrdhvamārutam -ūrdhvamārutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria