Declension table of ?ūrdhvamāna

Deva

NeuterSingularDualPlural
Nominativeūrdhvamānam ūrdhvamāne ūrdhvamānāni
Vocativeūrdhvamāna ūrdhvamāne ūrdhvamānāni
Accusativeūrdhvamānam ūrdhvamāne ūrdhvamānāni
Instrumentalūrdhvamānena ūrdhvamānābhyām ūrdhvamānaiḥ
Dativeūrdhvamānāya ūrdhvamānābhyām ūrdhvamānebhyaḥ
Ablativeūrdhvamānāt ūrdhvamānābhyām ūrdhvamānebhyaḥ
Genitiveūrdhvamānasya ūrdhvamānayoḥ ūrdhvamānānām
Locativeūrdhvamāne ūrdhvamānayoḥ ūrdhvamāneṣu

Compound ūrdhvamāna -

Adverb -ūrdhvamānam -ūrdhvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria