Declension table of ?ūrdhvaliṅginī

Deva

FeminineSingularDualPlural
Nominativeūrdhvaliṅginī ūrdhvaliṅginyau ūrdhvaliṅginyaḥ
Vocativeūrdhvaliṅgini ūrdhvaliṅginyau ūrdhvaliṅginyaḥ
Accusativeūrdhvaliṅginīm ūrdhvaliṅginyau ūrdhvaliṅginīḥ
Instrumentalūrdhvaliṅginyā ūrdhvaliṅginībhyām ūrdhvaliṅginībhiḥ
Dativeūrdhvaliṅginyai ūrdhvaliṅginībhyām ūrdhvaliṅginībhyaḥ
Ablativeūrdhvaliṅginyāḥ ūrdhvaliṅginībhyām ūrdhvaliṅginībhyaḥ
Genitiveūrdhvaliṅginyāḥ ūrdhvaliṅginyoḥ ūrdhvaliṅginīnām
Locativeūrdhvaliṅginyām ūrdhvaliṅginyoḥ ūrdhvaliṅginīṣu

Compound ūrdhvaliṅgini - ūrdhvaliṅginī -

Adverb -ūrdhvaliṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria