Declension table of ?ūrdhvaliṅgā

Deva

FeminineSingularDualPlural
Nominativeūrdhvaliṅgā ūrdhvaliṅge ūrdhvaliṅgāḥ
Vocativeūrdhvaliṅge ūrdhvaliṅge ūrdhvaliṅgāḥ
Accusativeūrdhvaliṅgām ūrdhvaliṅge ūrdhvaliṅgāḥ
Instrumentalūrdhvaliṅgayā ūrdhvaliṅgābhyām ūrdhvaliṅgābhiḥ
Dativeūrdhvaliṅgāyai ūrdhvaliṅgābhyām ūrdhvaliṅgābhyaḥ
Ablativeūrdhvaliṅgāyāḥ ūrdhvaliṅgābhyām ūrdhvaliṅgābhyaḥ
Genitiveūrdhvaliṅgāyāḥ ūrdhvaliṅgayoḥ ūrdhvaliṅgānām
Locativeūrdhvaliṅgāyām ūrdhvaliṅgayoḥ ūrdhvaliṅgāsu

Adverb -ūrdhvaliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria