Declension table of ?ūrdhvakeśī

Deva

FeminineSingularDualPlural
Nominativeūrdhvakeśī ūrdhvakeśyau ūrdhvakeśyaḥ
Vocativeūrdhvakeśi ūrdhvakeśyau ūrdhvakeśyaḥ
Accusativeūrdhvakeśīm ūrdhvakeśyau ūrdhvakeśīḥ
Instrumentalūrdhvakeśyā ūrdhvakeśībhyām ūrdhvakeśībhiḥ
Dativeūrdhvakeśyai ūrdhvakeśībhyām ūrdhvakeśībhyaḥ
Ablativeūrdhvakeśyāḥ ūrdhvakeśībhyām ūrdhvakeśībhyaḥ
Genitiveūrdhvakeśyāḥ ūrdhvakeśyoḥ ūrdhvakeśīnām
Locativeūrdhvakeśyām ūrdhvakeśyoḥ ūrdhvakeśīṣu

Compound ūrdhvakeśi - ūrdhvakeśī -

Adverb -ūrdhvakeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria