Declension table of ?ūrdhvakeśa

Deva

NeuterSingularDualPlural
Nominativeūrdhvakeśam ūrdhvakeśe ūrdhvakeśāni
Vocativeūrdhvakeśa ūrdhvakeśe ūrdhvakeśāni
Accusativeūrdhvakeśam ūrdhvakeśe ūrdhvakeśāni
Instrumentalūrdhvakeśena ūrdhvakeśābhyām ūrdhvakeśaiḥ
Dativeūrdhvakeśāya ūrdhvakeśābhyām ūrdhvakeśebhyaḥ
Ablativeūrdhvakeśāt ūrdhvakeśābhyām ūrdhvakeśebhyaḥ
Genitiveūrdhvakeśasya ūrdhvakeśayoḥ ūrdhvakeśānām
Locativeūrdhvakeśe ūrdhvakeśayoḥ ūrdhvakeśeṣu

Compound ūrdhvakeśa -

Adverb -ūrdhvakeśam -ūrdhvakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria