Declension table of ?ūrdhvakeśa

Deva

MasculineSingularDualPlural
Nominativeūrdhvakeśaḥ ūrdhvakeśau ūrdhvakeśāḥ
Vocativeūrdhvakeśa ūrdhvakeśau ūrdhvakeśāḥ
Accusativeūrdhvakeśam ūrdhvakeśau ūrdhvakeśān
Instrumentalūrdhvakeśena ūrdhvakeśābhyām ūrdhvakeśaiḥ ūrdhvakeśebhiḥ
Dativeūrdhvakeśāya ūrdhvakeśābhyām ūrdhvakeśebhyaḥ
Ablativeūrdhvakeśāt ūrdhvakeśābhyām ūrdhvakeśebhyaḥ
Genitiveūrdhvakeśasya ūrdhvakeśayoḥ ūrdhvakeśānām
Locativeūrdhvakeśe ūrdhvakeśayoḥ ūrdhvakeśeṣu

Compound ūrdhvakeśa -

Adverb -ūrdhvakeśam -ūrdhvakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria