Declension table of ?ūrdhvaketu

Deva

MasculineSingularDualPlural
Nominativeūrdhvaketuḥ ūrdhvaketū ūrdhvaketavaḥ
Vocativeūrdhvaketo ūrdhvaketū ūrdhvaketavaḥ
Accusativeūrdhvaketum ūrdhvaketū ūrdhvaketūn
Instrumentalūrdhvaketunā ūrdhvaketubhyām ūrdhvaketubhiḥ
Dativeūrdhvaketave ūrdhvaketubhyām ūrdhvaketubhyaḥ
Ablativeūrdhvaketoḥ ūrdhvaketubhyām ūrdhvaketubhyaḥ
Genitiveūrdhvaketoḥ ūrdhvaketvoḥ ūrdhvaketūnām
Locativeūrdhvaketau ūrdhvaketvoḥ ūrdhvaketuṣu

Compound ūrdhvaketu -

Adverb -ūrdhvaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria