Declension table of ?ūrdhvakarman

Deva

NeuterSingularDualPlural
Nominativeūrdhvakarma ūrdhvakarmaṇī ūrdhvakarmāṇi
Vocativeūrdhvakarman ūrdhvakarma ūrdhvakarmaṇī ūrdhvakarmāṇi
Accusativeūrdhvakarma ūrdhvakarmaṇī ūrdhvakarmāṇi
Instrumentalūrdhvakarmaṇā ūrdhvakarmabhyām ūrdhvakarmabhiḥ
Dativeūrdhvakarmaṇe ūrdhvakarmabhyām ūrdhvakarmabhyaḥ
Ablativeūrdhvakarmaṇaḥ ūrdhvakarmabhyām ūrdhvakarmabhyaḥ
Genitiveūrdhvakarmaṇaḥ ūrdhvakarmaṇoḥ ūrdhvakarmaṇām
Locativeūrdhvakarmaṇi ūrdhvakarmaṇoḥ ūrdhvakarmasu

Compound ūrdhvakarma -

Adverb -ūrdhvakarma -ūrdhvakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria