Declension table of ?ūrdhvakarmaṇā

Deva

FeminineSingularDualPlural
Nominativeūrdhvakarmaṇā ūrdhvakarmaṇe ūrdhvakarmaṇāḥ
Vocativeūrdhvakarmaṇe ūrdhvakarmaṇe ūrdhvakarmaṇāḥ
Accusativeūrdhvakarmaṇām ūrdhvakarmaṇe ūrdhvakarmaṇāḥ
Instrumentalūrdhvakarmaṇayā ūrdhvakarmaṇābhyām ūrdhvakarmaṇābhiḥ
Dativeūrdhvakarmaṇāyai ūrdhvakarmaṇābhyām ūrdhvakarmaṇābhyaḥ
Ablativeūrdhvakarmaṇāyāḥ ūrdhvakarmaṇābhyām ūrdhvakarmaṇābhyaḥ
Genitiveūrdhvakarmaṇāyāḥ ūrdhvakarmaṇayoḥ ūrdhvakarmaṇānām
Locativeūrdhvakarmaṇāyām ūrdhvakarmaṇayoḥ ūrdhvakarmaṇāsu

Adverb -ūrdhvakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria