Declension table of ?ūrdhvakara

Deva

NeuterSingularDualPlural
Nominativeūrdhvakaram ūrdhvakare ūrdhvakarāṇi
Vocativeūrdhvakara ūrdhvakare ūrdhvakarāṇi
Accusativeūrdhvakaram ūrdhvakare ūrdhvakarāṇi
Instrumentalūrdhvakareṇa ūrdhvakarābhyām ūrdhvakaraiḥ
Dativeūrdhvakarāya ūrdhvakarābhyām ūrdhvakarebhyaḥ
Ablativeūrdhvakarāt ūrdhvakarābhyām ūrdhvakarebhyaḥ
Genitiveūrdhvakarasya ūrdhvakarayoḥ ūrdhvakarāṇām
Locativeūrdhvakare ūrdhvakarayoḥ ūrdhvakareṣu

Compound ūrdhvakara -

Adverb -ūrdhvakaram -ūrdhvakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria