Declension table of ?ūrdhvakarṇa

Deva

NeuterSingularDualPlural
Nominativeūrdhvakarṇam ūrdhvakarṇe ūrdhvakarṇāni
Vocativeūrdhvakarṇa ūrdhvakarṇe ūrdhvakarṇāni
Accusativeūrdhvakarṇam ūrdhvakarṇe ūrdhvakarṇāni
Instrumentalūrdhvakarṇena ūrdhvakarṇābhyām ūrdhvakarṇaiḥ
Dativeūrdhvakarṇāya ūrdhvakarṇābhyām ūrdhvakarṇebhyaḥ
Ablativeūrdhvakarṇāt ūrdhvakarṇābhyām ūrdhvakarṇebhyaḥ
Genitiveūrdhvakarṇasya ūrdhvakarṇayoḥ ūrdhvakarṇānām
Locativeūrdhvakarṇe ūrdhvakarṇayoḥ ūrdhvakarṇeṣu

Compound ūrdhvakarṇa -

Adverb -ūrdhvakarṇam -ūrdhvakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria