Declension table of ?ūrdhvakarṇa

Deva

MasculineSingularDualPlural
Nominativeūrdhvakarṇaḥ ūrdhvakarṇau ūrdhvakarṇāḥ
Vocativeūrdhvakarṇa ūrdhvakarṇau ūrdhvakarṇāḥ
Accusativeūrdhvakarṇam ūrdhvakarṇau ūrdhvakarṇān
Instrumentalūrdhvakarṇena ūrdhvakarṇābhyām ūrdhvakarṇaiḥ ūrdhvakarṇebhiḥ
Dativeūrdhvakarṇāya ūrdhvakarṇābhyām ūrdhvakarṇebhyaḥ
Ablativeūrdhvakarṇāt ūrdhvakarṇābhyām ūrdhvakarṇebhyaḥ
Genitiveūrdhvakarṇasya ūrdhvakarṇayoḥ ūrdhvakarṇānām
Locativeūrdhvakarṇe ūrdhvakarṇayoḥ ūrdhvakarṇeṣu

Compound ūrdhvakarṇa -

Adverb -ūrdhvakarṇam -ūrdhvakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria