Declension table of ?ūrdhvakapālā

Deva

FeminineSingularDualPlural
Nominativeūrdhvakapālā ūrdhvakapāle ūrdhvakapālāḥ
Vocativeūrdhvakapāle ūrdhvakapāle ūrdhvakapālāḥ
Accusativeūrdhvakapālām ūrdhvakapāle ūrdhvakapālāḥ
Instrumentalūrdhvakapālayā ūrdhvakapālābhyām ūrdhvakapālābhiḥ
Dativeūrdhvakapālāyai ūrdhvakapālābhyām ūrdhvakapālābhyaḥ
Ablativeūrdhvakapālāyāḥ ūrdhvakapālābhyām ūrdhvakapālābhyaḥ
Genitiveūrdhvakapālāyāḥ ūrdhvakapālayoḥ ūrdhvakapālānām
Locativeūrdhvakapālāyām ūrdhvakapālayoḥ ūrdhvakapālāsu

Adverb -ūrdhvakapālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria