Declension table of ?ūrdhvakapāla

Deva

NeuterSingularDualPlural
Nominativeūrdhvakapālam ūrdhvakapāle ūrdhvakapālāni
Vocativeūrdhvakapāla ūrdhvakapāle ūrdhvakapālāni
Accusativeūrdhvakapālam ūrdhvakapāle ūrdhvakapālāni
Instrumentalūrdhvakapālena ūrdhvakapālābhyām ūrdhvakapālaiḥ
Dativeūrdhvakapālāya ūrdhvakapālābhyām ūrdhvakapālebhyaḥ
Ablativeūrdhvakapālāt ūrdhvakapālābhyām ūrdhvakapālebhyaḥ
Genitiveūrdhvakapālasya ūrdhvakapālayoḥ ūrdhvakapālānām
Locativeūrdhvakapāle ūrdhvakapālayoḥ ūrdhvakapāleṣu

Compound ūrdhvakapāla -

Adverb -ūrdhvakapālam -ūrdhvakapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria