Declension table of ?ūrdhvakaca

Deva

MasculineSingularDualPlural
Nominativeūrdhvakacaḥ ūrdhvakacau ūrdhvakacāḥ
Vocativeūrdhvakaca ūrdhvakacau ūrdhvakacāḥ
Accusativeūrdhvakacam ūrdhvakacau ūrdhvakacān
Instrumentalūrdhvakacena ūrdhvakacābhyām ūrdhvakacaiḥ ūrdhvakacebhiḥ
Dativeūrdhvakacāya ūrdhvakacābhyām ūrdhvakacebhyaḥ
Ablativeūrdhvakacāt ūrdhvakacābhyām ūrdhvakacebhyaḥ
Genitiveūrdhvakacasya ūrdhvakacayoḥ ūrdhvakacānām
Locativeūrdhvakace ūrdhvakacayoḥ ūrdhvakaceṣu

Compound ūrdhvakaca -

Adverb -ūrdhvakacam -ūrdhvakacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria