Declension table of ?ūrdhvakaṇṭhaka

Deva

MasculineSingularDualPlural
Nominativeūrdhvakaṇṭhakaḥ ūrdhvakaṇṭhakau ūrdhvakaṇṭhakāḥ
Vocativeūrdhvakaṇṭhaka ūrdhvakaṇṭhakau ūrdhvakaṇṭhakāḥ
Accusativeūrdhvakaṇṭhakam ūrdhvakaṇṭhakau ūrdhvakaṇṭhakān
Instrumentalūrdhvakaṇṭhakena ūrdhvakaṇṭhakābhyām ūrdhvakaṇṭhakaiḥ ūrdhvakaṇṭhakebhiḥ
Dativeūrdhvakaṇṭhakāya ūrdhvakaṇṭhakābhyām ūrdhvakaṇṭhakebhyaḥ
Ablativeūrdhvakaṇṭhakāt ūrdhvakaṇṭhakābhyām ūrdhvakaṇṭhakebhyaḥ
Genitiveūrdhvakaṇṭhakasya ūrdhvakaṇṭhakayoḥ ūrdhvakaṇṭhakānām
Locativeūrdhvakaṇṭhake ūrdhvakaṇṭhakayoḥ ūrdhvakaṇṭhakeṣu

Compound ūrdhvakaṇṭhaka -

Adverb -ūrdhvakaṇṭhakam -ūrdhvakaṇṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria