Declension table of ?ūrdhvakaṇṭha

Deva

MasculineSingularDualPlural
Nominativeūrdhvakaṇṭhaḥ ūrdhvakaṇṭhau ūrdhvakaṇṭhāḥ
Vocativeūrdhvakaṇṭha ūrdhvakaṇṭhau ūrdhvakaṇṭhāḥ
Accusativeūrdhvakaṇṭham ūrdhvakaṇṭhau ūrdhvakaṇṭhān
Instrumentalūrdhvakaṇṭhena ūrdhvakaṇṭhābhyām ūrdhvakaṇṭhaiḥ ūrdhvakaṇṭhebhiḥ
Dativeūrdhvakaṇṭhāya ūrdhvakaṇṭhābhyām ūrdhvakaṇṭhebhyaḥ
Ablativeūrdhvakaṇṭhāt ūrdhvakaṇṭhābhyām ūrdhvakaṇṭhebhyaḥ
Genitiveūrdhvakaṇṭhasya ūrdhvakaṇṭhayoḥ ūrdhvakaṇṭhānām
Locativeūrdhvakaṇṭhe ūrdhvakaṇṭhayoḥ ūrdhvakaṇṭheṣu

Compound ūrdhvakaṇṭha -

Adverb -ūrdhvakaṇṭham -ūrdhvakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria