Declension table of ?ūrdhvaka

Deva

MasculineSingularDualPlural
Nominativeūrdhvakaḥ ūrdhvakau ūrdhvakāḥ
Vocativeūrdhvaka ūrdhvakau ūrdhvakāḥ
Accusativeūrdhvakam ūrdhvakau ūrdhvakān
Instrumentalūrdhvakena ūrdhvakābhyām ūrdhvakaiḥ ūrdhvakebhiḥ
Dativeūrdhvakāya ūrdhvakābhyām ūrdhvakebhyaḥ
Ablativeūrdhvakāt ūrdhvakābhyām ūrdhvakebhyaḥ
Genitiveūrdhvakasya ūrdhvakayoḥ ūrdhvakānām
Locativeūrdhvake ūrdhvakayoḥ ūrdhvakeṣu

Compound ūrdhvaka -

Adverb -ūrdhvakam -ūrdhvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria