Declension table of ?ūrdhvakṛta

Deva

NeuterSingularDualPlural
Nominativeūrdhvakṛtam ūrdhvakṛte ūrdhvakṛtāni
Vocativeūrdhvakṛta ūrdhvakṛte ūrdhvakṛtāni
Accusativeūrdhvakṛtam ūrdhvakṛte ūrdhvakṛtāni
Instrumentalūrdhvakṛtena ūrdhvakṛtābhyām ūrdhvakṛtaiḥ
Dativeūrdhvakṛtāya ūrdhvakṛtābhyām ūrdhvakṛtebhyaḥ
Ablativeūrdhvakṛtāt ūrdhvakṛtābhyām ūrdhvakṛtebhyaḥ
Genitiveūrdhvakṛtasya ūrdhvakṛtayoḥ ūrdhvakṛtānām
Locativeūrdhvakṛte ūrdhvakṛtayoḥ ūrdhvakṛteṣu

Compound ūrdhvakṛta -

Adverb -ūrdhvakṛtam -ūrdhvakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria