Declension table of ?ūrdhvajñu_ā

Deva

FeminineSingularDualPlural
Nominativeūrdhvajñu_ā ūrdhvajñu_e ūrdhvajñu_āḥ
Vocativeūrdhvajñu_e ūrdhvajñu_e ūrdhvajñu_āḥ
Accusativeūrdhvajñu_ām ūrdhvajñu_e ūrdhvajñu_āḥ
Instrumentalūrdhvajñu_ayā ūrdhvajñu_ābhyām ūrdhvajñu_ābhiḥ
Dativeūrdhvajñu_āyai ūrdhvajñu_ābhyām ūrdhvajñu_ābhyaḥ
Ablativeūrdhvajñu_āyāḥ ūrdhvajñu_ābhyām ūrdhvajñu_ābhyaḥ
Genitiveūrdhvajñu_āyāḥ ūrdhvajñu_ayoḥ ūrdhvajñu_ānām
Locativeūrdhvajñu_āyām ūrdhvajñu_ayoḥ ūrdhvajñu_āsu

Adverb -ūrdhvajñu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria