Declension table of ?ūrdhvajñu

Deva

NeuterSingularDualPlural
Nominativeūrdhvajñu ūrdhvajñunī ūrdhvajñūni
Vocativeūrdhvajñu ūrdhvajñunī ūrdhvajñūni
Accusativeūrdhvajñu ūrdhvajñunī ūrdhvajñūni
Instrumentalūrdhvajñunā ūrdhvajñubhyām ūrdhvajñubhiḥ
Dativeūrdhvajñune ūrdhvajñubhyām ūrdhvajñubhyaḥ
Ablativeūrdhvajñunaḥ ūrdhvajñubhyām ūrdhvajñubhyaḥ
Genitiveūrdhvajñunaḥ ūrdhvajñunoḥ ūrdhvajñūnām
Locativeūrdhvajñuni ūrdhvajñunoḥ ūrdhvajñuṣu

Compound ūrdhvajñu -

Adverb -ūrdhvajñu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria