Declension table of ?ūrdhvajñu

Deva

MasculineSingularDualPlural
Nominativeūrdhvajñuḥ ūrdhvajñū ūrdhvajñavaḥ
Vocativeūrdhvajño ūrdhvajñū ūrdhvajñavaḥ
Accusativeūrdhvajñum ūrdhvajñū ūrdhvajñūn
Instrumentalūrdhvajñunā ūrdhvajñubhyām ūrdhvajñubhiḥ
Dativeūrdhvajñave ūrdhvajñubhyām ūrdhvajñubhyaḥ
Ablativeūrdhvajñoḥ ūrdhvajñubhyām ūrdhvajñubhyaḥ
Genitiveūrdhvajñoḥ ūrdhvajñvoḥ ūrdhvajñūnām
Locativeūrdhvajñau ūrdhvajñvoḥ ūrdhvajñuṣu

Compound ūrdhvajñu -

Adverb -ūrdhvajñu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria