Declension table of ?ūrdhvajñā

Deva

FeminineSingularDualPlural
Nominativeūrdhvajñā ūrdhvajñe ūrdhvajñāḥ
Vocativeūrdhvajñe ūrdhvajñe ūrdhvajñāḥ
Accusativeūrdhvajñām ūrdhvajñe ūrdhvajñāḥ
Instrumentalūrdhvajñayā ūrdhvajñābhyām ūrdhvajñābhiḥ
Dativeūrdhvajñāyai ūrdhvajñābhyām ūrdhvajñābhyaḥ
Ablativeūrdhvajñāyāḥ ūrdhvajñābhyām ūrdhvajñābhyaḥ
Genitiveūrdhvajñāyāḥ ūrdhvajñayoḥ ūrdhvajñānām
Locativeūrdhvajñāyām ūrdhvajñayoḥ ūrdhvajñāsu

Adverb -ūrdhvajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria