Declension table of ?ūrdhvajña

Deva

MasculineSingularDualPlural
Nominativeūrdhvajñaḥ ūrdhvajñau ūrdhvajñāḥ
Vocativeūrdhvajña ūrdhvajñau ūrdhvajñāḥ
Accusativeūrdhvajñam ūrdhvajñau ūrdhvajñān
Instrumentalūrdhvajñena ūrdhvajñābhyām ūrdhvajñaiḥ ūrdhvajñebhiḥ
Dativeūrdhvajñāya ūrdhvajñābhyām ūrdhvajñebhyaḥ
Ablativeūrdhvajñāt ūrdhvajñābhyām ūrdhvajñebhyaḥ
Genitiveūrdhvajñasya ūrdhvajñayoḥ ūrdhvajñānām
Locativeūrdhvajñe ūrdhvajñayoḥ ūrdhvajñeṣu

Compound ūrdhvajña -

Adverb -ūrdhvajñam -ūrdhvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria