Declension table of ?ūrdhvajyotiṣā

Deva

FeminineSingularDualPlural
Nominativeūrdhvajyotiṣā ūrdhvajyotiṣe ūrdhvajyotiṣāḥ
Vocativeūrdhvajyotiṣe ūrdhvajyotiṣe ūrdhvajyotiṣāḥ
Accusativeūrdhvajyotiṣām ūrdhvajyotiṣe ūrdhvajyotiṣāḥ
Instrumentalūrdhvajyotiṣayā ūrdhvajyotiṣābhyām ūrdhvajyotiṣābhiḥ
Dativeūrdhvajyotiṣāyai ūrdhvajyotiṣābhyām ūrdhvajyotiṣābhyaḥ
Ablativeūrdhvajyotiṣāyāḥ ūrdhvajyotiṣābhyām ūrdhvajyotiṣābhyaḥ
Genitiveūrdhvajyotiṣāyāḥ ūrdhvajyotiṣayoḥ ūrdhvajyotiṣāṇām
Locativeūrdhvajyotiṣāyām ūrdhvajyotiṣayoḥ ūrdhvajyotiṣāsu

Adverb -ūrdhvajyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria