Declension table of ?ūrdhvajhampa

Deva

MasculineSingularDualPlural
Nominativeūrdhvajhampaḥ ūrdhvajhampau ūrdhvajhampāḥ
Vocativeūrdhvajhampa ūrdhvajhampau ūrdhvajhampāḥ
Accusativeūrdhvajhampam ūrdhvajhampau ūrdhvajhampān
Instrumentalūrdhvajhampena ūrdhvajhampābhyām ūrdhvajhampaiḥ ūrdhvajhampebhiḥ
Dativeūrdhvajhampāya ūrdhvajhampābhyām ūrdhvajhampebhyaḥ
Ablativeūrdhvajhampāt ūrdhvajhampābhyām ūrdhvajhampebhyaḥ
Genitiveūrdhvajhampasya ūrdhvajhampayoḥ ūrdhvajhampānām
Locativeūrdhvajhampe ūrdhvajhampayoḥ ūrdhvajhampeṣu

Compound ūrdhvajhampa -

Adverb -ūrdhvajhampam -ūrdhvajhampāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria