Declension table of ?ūrdhvajānuka

Deva

NeuterSingularDualPlural
Nominativeūrdhvajānukam ūrdhvajānuke ūrdhvajānukāni
Vocativeūrdhvajānuka ūrdhvajānuke ūrdhvajānukāni
Accusativeūrdhvajānukam ūrdhvajānuke ūrdhvajānukāni
Instrumentalūrdhvajānukena ūrdhvajānukābhyām ūrdhvajānukaiḥ
Dativeūrdhvajānukāya ūrdhvajānukābhyām ūrdhvajānukebhyaḥ
Ablativeūrdhvajānukāt ūrdhvajānukābhyām ūrdhvajānukebhyaḥ
Genitiveūrdhvajānukasya ūrdhvajānukayoḥ ūrdhvajānukānām
Locativeūrdhvajānuke ūrdhvajānukayoḥ ūrdhvajānukeṣu

Compound ūrdhvajānuka -

Adverb -ūrdhvajānukam -ūrdhvajānukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria