Declension table of ?ūrdhvajānu_ā

Deva

FeminineSingularDualPlural
Nominativeūrdhvajānu_ā ūrdhvajānu_e ūrdhvajānu_āḥ
Vocativeūrdhvajānu_e ūrdhvajānu_e ūrdhvajānu_āḥ
Accusativeūrdhvajānu_ām ūrdhvajānu_e ūrdhvajānu_āḥ
Instrumentalūrdhvajānu_ayā ūrdhvajānu_ābhyām ūrdhvajānu_ābhiḥ
Dativeūrdhvajānu_āyai ūrdhvajānu_ābhyām ūrdhvajānu_ābhyaḥ
Ablativeūrdhvajānu_āyāḥ ūrdhvajānu_ābhyām ūrdhvajānu_ābhyaḥ
Genitiveūrdhvajānu_āyāḥ ūrdhvajānu_ayoḥ ūrdhvajānu_ānām
Locativeūrdhvajānu_āyām ūrdhvajānu_ayoḥ ūrdhvajānu_āsu

Adverb -ūrdhvajānu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria