Declension table of ?ūrdhvajānu

Deva

NeuterSingularDualPlural
Nominativeūrdhvajānu ūrdhvajānunī ūrdhvajānūni
Vocativeūrdhvajānu ūrdhvajānunī ūrdhvajānūni
Accusativeūrdhvajānu ūrdhvajānunī ūrdhvajānūni
Instrumentalūrdhvajānunā ūrdhvajānubhyām ūrdhvajānubhiḥ
Dativeūrdhvajānune ūrdhvajānubhyām ūrdhvajānubhyaḥ
Ablativeūrdhvajānunaḥ ūrdhvajānubhyām ūrdhvajānubhyaḥ
Genitiveūrdhvajānunaḥ ūrdhvajānunoḥ ūrdhvajānūnām
Locativeūrdhvajānuni ūrdhvajānunoḥ ūrdhvajānuṣu

Compound ūrdhvajānu -

Adverb -ūrdhvajānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria