Declension table of ?ūrdhvajānu

Deva

MasculineSingularDualPlural
Nominativeūrdhvajānuḥ ūrdhvajānū ūrdhvajānavaḥ
Vocativeūrdhvajāno ūrdhvajānū ūrdhvajānavaḥ
Accusativeūrdhvajānum ūrdhvajānū ūrdhvajānūn
Instrumentalūrdhvajānunā ūrdhvajānubhyām ūrdhvajānubhiḥ
Dativeūrdhvajānave ūrdhvajānubhyām ūrdhvajānubhyaḥ
Ablativeūrdhvajānoḥ ūrdhvajānubhyām ūrdhvajānubhyaḥ
Genitiveūrdhvajānoḥ ūrdhvajānvoḥ ūrdhvajānūnām
Locativeūrdhvajānau ūrdhvajānvoḥ ūrdhvajānuṣu

Compound ūrdhvajānu -

Adverb -ūrdhvajānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria