Declension table of ?ūrdhvaja

Deva

NeuterSingularDualPlural
Nominativeūrdhvajam ūrdhvaje ūrdhvajāni
Vocativeūrdhvaja ūrdhvaje ūrdhvajāni
Accusativeūrdhvajam ūrdhvaje ūrdhvajāni
Instrumentalūrdhvajena ūrdhvajābhyām ūrdhvajaiḥ
Dativeūrdhvajāya ūrdhvajābhyām ūrdhvajebhyaḥ
Ablativeūrdhvajāt ūrdhvajābhyām ūrdhvajebhyaḥ
Genitiveūrdhvajasya ūrdhvajayoḥ ūrdhvajānām
Locativeūrdhvaje ūrdhvajayoḥ ūrdhvajeṣu

Compound ūrdhvaja -

Adverb -ūrdhvajam -ūrdhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria