Declension table of ?ūrdhvagrāvan

Deva

NeuterSingularDualPlural
Nominativeūrdhvagrāva ūrdhvagrāvṇī ūrdhvagrāvaṇī ūrdhvagrāvāṇi
Vocativeūrdhvagrāvan ūrdhvagrāva ūrdhvagrāvṇī ūrdhvagrāvaṇī ūrdhvagrāvāṇi
Accusativeūrdhvagrāva ūrdhvagrāvṇī ūrdhvagrāvaṇī ūrdhvagrāvāṇi
Instrumentalūrdhvagrāvṇā ūrdhvagrāvabhyām ūrdhvagrāvabhiḥ
Dativeūrdhvagrāvṇe ūrdhvagrāvabhyām ūrdhvagrāvabhyaḥ
Ablativeūrdhvagrāvṇaḥ ūrdhvagrāvabhyām ūrdhvagrāvabhyaḥ
Genitiveūrdhvagrāvṇaḥ ūrdhvagrāvṇoḥ ūrdhvagrāvṇām
Locativeūrdhvagrāvṇi ūrdhvagrāvaṇi ūrdhvagrāvṇoḥ ūrdhvagrāvasu

Compound ūrdhvagrāva -

Adverb -ūrdhvagrāva -ūrdhvagrāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria