Declension table of ?ūrdhvagati

Deva

MasculineSingularDualPlural
Nominativeūrdhvagatiḥ ūrdhvagatī ūrdhvagatayaḥ
Vocativeūrdhvagate ūrdhvagatī ūrdhvagatayaḥ
Accusativeūrdhvagatim ūrdhvagatī ūrdhvagatīn
Instrumentalūrdhvagatinā ūrdhvagatibhyām ūrdhvagatibhiḥ
Dativeūrdhvagataye ūrdhvagatibhyām ūrdhvagatibhyaḥ
Ablativeūrdhvagateḥ ūrdhvagatibhyām ūrdhvagatibhyaḥ
Genitiveūrdhvagateḥ ūrdhvagatyoḥ ūrdhvagatīnām
Locativeūrdhvagatau ūrdhvagatyoḥ ūrdhvagatiṣu

Compound ūrdhvagati -

Adverb -ūrdhvagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria