Declension table of ?ūrdhvagati

Deva

FeminineSingularDualPlural
Nominativeūrdhvagatiḥ ūrdhvagatī ūrdhvagatayaḥ
Vocativeūrdhvagate ūrdhvagatī ūrdhvagatayaḥ
Accusativeūrdhvagatim ūrdhvagatī ūrdhvagatīḥ
Instrumentalūrdhvagatyā ūrdhvagatibhyām ūrdhvagatibhiḥ
Dativeūrdhvagatyai ūrdhvagataye ūrdhvagatibhyām ūrdhvagatibhyaḥ
Ablativeūrdhvagatyāḥ ūrdhvagateḥ ūrdhvagatibhyām ūrdhvagatibhyaḥ
Genitiveūrdhvagatyāḥ ūrdhvagateḥ ūrdhvagatyoḥ ūrdhvagatīnām
Locativeūrdhvagatyām ūrdhvagatau ūrdhvagatyoḥ ūrdhvagatiṣu

Compound ūrdhvagati -

Adverb -ūrdhvagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria