Declension table of ?ūrdhvagāmin

Deva

NeuterSingularDualPlural
Nominativeūrdhvagāmi ūrdhvagāminī ūrdhvagāmīni
Vocativeūrdhvagāmin ūrdhvagāmi ūrdhvagāminī ūrdhvagāmīni
Accusativeūrdhvagāmi ūrdhvagāminī ūrdhvagāmīni
Instrumentalūrdhvagāminā ūrdhvagāmibhyām ūrdhvagāmibhiḥ
Dativeūrdhvagāmine ūrdhvagāmibhyām ūrdhvagāmibhyaḥ
Ablativeūrdhvagāminaḥ ūrdhvagāmibhyām ūrdhvagāmibhyaḥ
Genitiveūrdhvagāminaḥ ūrdhvagāminoḥ ūrdhvagāminām
Locativeūrdhvagāmini ūrdhvagāminoḥ ūrdhvagāmiṣu

Compound ūrdhvagāmi -

Adverb -ūrdhvagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria