Declension table of ūrdhvagāmin

Deva

MasculineSingularDualPlural
Nominativeūrdhvagāmī ūrdhvagāminau ūrdhvagāminaḥ
Vocativeūrdhvagāmin ūrdhvagāminau ūrdhvagāminaḥ
Accusativeūrdhvagāminam ūrdhvagāminau ūrdhvagāminaḥ
Instrumentalūrdhvagāminā ūrdhvagāmibhyām ūrdhvagāmibhiḥ
Dativeūrdhvagāmine ūrdhvagāmibhyām ūrdhvagāmibhyaḥ
Ablativeūrdhvagāminaḥ ūrdhvagāmibhyām ūrdhvagāmibhyaḥ
Genitiveūrdhvagāminaḥ ūrdhvagāminoḥ ūrdhvagāminām
Locativeūrdhvagāmini ūrdhvagāminoḥ ūrdhvagāmiṣu

Compound ūrdhvagāmi -

Adverb -ūrdhvagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria