Declension table of ?ūrdhvagāmin

Deva

MasculineSingularDualPlural
Nominativeūrdhvagāmī ūrdhvagāminau ūrdhvagāminaḥ
Vocativeūrdhvagāmin ūrdhvagāminau ūrdhvagāminaḥ
Accusativeūrdhvagāminam ūrdhvagāminau ūrdhvagāminaḥ
Instrumentalūrdhvagāminā ūrdhvagāmibhyām ūrdhvagāmibhiḥ
Dativeūrdhvagāmine ūrdhvagāmibhyām ūrdhvagāmibhyaḥ
Ablativeūrdhvagāminaḥ ūrdhvagāmibhyām ūrdhvagāmibhyaḥ
Genitiveūrdhvagāminaḥ ūrdhvagāminoḥ ūrdhvagāminām
Locativeūrdhvagāmini ūrdhvagāminoḥ ūrdhvagāmiṣu

Compound ūrdhvagāmi -

Adverb -ūrdhvagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria