Declension table of ?ūrdhvaga

Deva

MasculineSingularDualPlural
Nominativeūrdhvagaḥ ūrdhvagau ūrdhvagāḥ
Vocativeūrdhvaga ūrdhvagau ūrdhvagāḥ
Accusativeūrdhvagam ūrdhvagau ūrdhvagān
Instrumentalūrdhvagena ūrdhvagābhyām ūrdhvagaiḥ ūrdhvagebhiḥ
Dativeūrdhvagāya ūrdhvagābhyām ūrdhvagebhyaḥ
Ablativeūrdhvagāt ūrdhvagābhyām ūrdhvagebhyaḥ
Genitiveūrdhvagasya ūrdhvagayoḥ ūrdhvagānām
Locativeūrdhvage ūrdhvagayoḥ ūrdhvageṣu

Compound ūrdhvaga -

Adverb -ūrdhvagam -ūrdhvagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria